Declension table of ?koriṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekoriṣyamāṇaḥ koriṣyamāṇau koriṣyamāṇāḥ
Vocativekoriṣyamāṇa koriṣyamāṇau koriṣyamāṇāḥ
Accusativekoriṣyamāṇam koriṣyamāṇau koriṣyamāṇān
Instrumentalkoriṣyamāṇena koriṣyamāṇābhyām koriṣyamāṇaiḥ koriṣyamāṇebhiḥ
Dativekoriṣyamāṇāya koriṣyamāṇābhyām koriṣyamāṇebhyaḥ
Ablativekoriṣyamāṇāt koriṣyamāṇābhyām koriṣyamāṇebhyaḥ
Genitivekoriṣyamāṇasya koriṣyamāṇayoḥ koriṣyamāṇānām
Locativekoriṣyamāṇe koriṣyamāṇayoḥ koriṣyamāṇeṣu

Compound koriṣyamāṇa -

Adverb -koriṣyamāṇam -koriṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria