Declension table of ?kuryamāṇā

Deva

FeminineSingularDualPlural
Nominativekuryamāṇā kuryamāṇe kuryamāṇāḥ
Vocativekuryamāṇe kuryamāṇe kuryamāṇāḥ
Accusativekuryamāṇām kuryamāṇe kuryamāṇāḥ
Instrumentalkuryamāṇayā kuryamāṇābhyām kuryamāṇābhiḥ
Dativekuryamāṇāyai kuryamāṇābhyām kuryamāṇābhyaḥ
Ablativekuryamāṇāyāḥ kuryamāṇābhyām kuryamāṇābhyaḥ
Genitivekuryamāṇāyāḥ kuryamāṇayoḥ kuryamāṇānām
Locativekuryamāṇāyām kuryamāṇayoḥ kuryamāṇāsu

Adverb -kuryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria