Declension table of ?koriṣyantī

Deva

FeminineSingularDualPlural
Nominativekoriṣyantī koriṣyantyau koriṣyantyaḥ
Vocativekoriṣyanti koriṣyantyau koriṣyantyaḥ
Accusativekoriṣyantīm koriṣyantyau koriṣyantīḥ
Instrumentalkoriṣyantyā koriṣyantībhyām koriṣyantībhiḥ
Dativekoriṣyantyai koriṣyantībhyām koriṣyantībhyaḥ
Ablativekoriṣyantyāḥ koriṣyantībhyām koriṣyantībhyaḥ
Genitivekoriṣyantyāḥ koriṣyantyoḥ koriṣyantīnām
Locativekoriṣyantyām koriṣyantyoḥ koriṣyantīṣu

Compound koriṣyanti - koriṣyantī -

Adverb -koriṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria