Declension table of ?cukurāṇa

Deva

MasculineSingularDualPlural
Nominativecukurāṇaḥ cukurāṇau cukurāṇāḥ
Vocativecukurāṇa cukurāṇau cukurāṇāḥ
Accusativecukurāṇam cukurāṇau cukurāṇān
Instrumentalcukurāṇena cukurāṇābhyām cukurāṇaiḥ cukurāṇebhiḥ
Dativecukurāṇāya cukurāṇābhyām cukurāṇebhyaḥ
Ablativecukurāṇāt cukurāṇābhyām cukurāṇebhyaḥ
Genitivecukurāṇasya cukurāṇayoḥ cukurāṇānām
Locativecukurāṇe cukurāṇayoḥ cukurāṇeṣu

Compound cukurāṇa -

Adverb -cukurāṇam -cukurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria