Declension table of ?kuramāṇa

Deva

MasculineSingularDualPlural
Nominativekuramāṇaḥ kuramāṇau kuramāṇāḥ
Vocativekuramāṇa kuramāṇau kuramāṇāḥ
Accusativekuramāṇam kuramāṇau kuramāṇān
Instrumentalkuramāṇena kuramāṇābhyām kuramāṇaiḥ kuramāṇebhiḥ
Dativekuramāṇāya kuramāṇābhyām kuramāṇebhyaḥ
Ablativekuramāṇāt kuramāṇābhyām kuramāṇebhyaḥ
Genitivekuramāṇasya kuramāṇayoḥ kuramāṇānām
Locativekuramāṇe kuramāṇayoḥ kuramāṇeṣu

Compound kuramāṇa -

Adverb -kuramāṇam -kuramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria