Conjugation tables of ?knūy

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstknūyāmi knūyāvaḥ knūyāmaḥ
Secondknūyasi knūyathaḥ knūyatha
Thirdknūyati knūyataḥ knūyanti


MiddleSingularDualPlural
Firstknūye knūyāvahe knūyāmahe
Secondknūyase knūyethe knūyadhve
Thirdknūyate knūyete knūyante


PassiveSingularDualPlural
Firstknūyye knūyyāvahe knūyyāmahe
Secondknūyyase knūyyethe knūyyadhve
Thirdknūyyate knūyyete knūyyante


Imperfect

ActiveSingularDualPlural
Firstaknūyam aknūyāva aknūyāma
Secondaknūyaḥ aknūyatam aknūyata
Thirdaknūyat aknūyatām aknūyan


MiddleSingularDualPlural
Firstaknūye aknūyāvahi aknūyāmahi
Secondaknūyathāḥ aknūyethām aknūyadhvam
Thirdaknūyata aknūyetām aknūyanta


PassiveSingularDualPlural
Firstaknūyye aknūyyāvahi aknūyyāmahi
Secondaknūyyathāḥ aknūyyethām aknūyyadhvam
Thirdaknūyyata aknūyyetām aknūyyanta


Optative

ActiveSingularDualPlural
Firstknūyeyam knūyeva knūyema
Secondknūyeḥ knūyetam knūyeta
Thirdknūyet knūyetām knūyeyuḥ


MiddleSingularDualPlural
Firstknūyeya knūyevahi knūyemahi
Secondknūyethāḥ knūyeyāthām knūyedhvam
Thirdknūyeta knūyeyātām knūyeran


PassiveSingularDualPlural
Firstknūyyeya knūyyevahi knūyyemahi
Secondknūyyethāḥ knūyyeyāthām knūyyedhvam
Thirdknūyyeta knūyyeyātām knūyyeran


Imperative

ActiveSingularDualPlural
Firstknūyāni knūyāva knūyāma
Secondknūya knūyatam knūyata
Thirdknūyatu knūyatām knūyantu


MiddleSingularDualPlural
Firstknūyai knūyāvahai knūyāmahai
Secondknūyasva knūyethām knūyadhvam
Thirdknūyatām knūyetām knūyantām


PassiveSingularDualPlural
Firstknūyyai knūyyāvahai knūyyāmahai
Secondknūyyasva knūyyethām knūyyadhvam
Thirdknūyyatām knūyyetām knūyyantām


Future

ActiveSingularDualPlural
Firstknūyiṣyāmi knūyiṣyāvaḥ knūyiṣyāmaḥ
Secondknūyiṣyasi knūyiṣyathaḥ knūyiṣyatha
Thirdknūyiṣyati knūyiṣyataḥ knūyiṣyanti


MiddleSingularDualPlural
Firstknūyiṣye knūyiṣyāvahe knūyiṣyāmahe
Secondknūyiṣyase knūyiṣyethe knūyiṣyadhve
Thirdknūyiṣyate knūyiṣyete knūyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstknūyitāsmi knūyitāsvaḥ knūyitāsmaḥ
Secondknūyitāsi knūyitāsthaḥ knūyitāstha
Thirdknūyitā knūyitārau knūyitāraḥ


Perfect

ActiveSingularDualPlural
Firstcuknūya cuknūyiva cuknūyima
Secondcuknūyitha cuknūyathuḥ cuknūya
Thirdcuknūya cuknūyatuḥ cuknūyuḥ


MiddleSingularDualPlural
Firstcuknūye cuknūyivahe cuknūyimahe
Secondcuknūyiṣe cuknūyāthe cuknūyidhve
Thirdcuknūye cuknūyāte cuknūyire


Benedictive

ActiveSingularDualPlural
Firstknūyyāsam knūyyāsva knūyyāsma
Secondknūyyāḥ knūyyāstam knūyyāsta
Thirdknūyyāt knūyyāstām knūyyāsuḥ

Participles

Past Passive Participle
knūyta m. n. knūytā f.

Past Active Participle
knūytavat m. n. knūytavatī f.

Present Active Participle
knūyat m. n. knūyantī f.

Present Middle Participle
knūyamāna m. n. knūyamānā f.

Present Passive Participle
knūyyamāna m. n. knūyyamānā f.

Future Active Participle
knūyiṣyat m. n. knūyiṣyantī f.

Future Middle Participle
knūyiṣyamāṇa m. n. knūyiṣyamāṇā f.

Future Passive Participle
knūyitavya m. n. knūyitavyā f.

Future Passive Participle
knūyya m. n. knūyyā f.

Future Passive Participle
knūyanīya m. n. knūyanīyā f.

Perfect Active Participle
cuknūyvas m. n. cuknūyuṣī f.

Perfect Middle Participle
cuknūyāna m. n. cuknūyānā f.

Indeclinable forms

Infinitive
knūyitum

Absolutive
knūytvā

Absolutive
-knūyya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria