Declension table of ?cuknūyuṣī

Deva

FeminineSingularDualPlural
Nominativecuknūyuṣī cuknūyuṣyau cuknūyuṣyaḥ
Vocativecuknūyuṣi cuknūyuṣyau cuknūyuṣyaḥ
Accusativecuknūyuṣīm cuknūyuṣyau cuknūyuṣīḥ
Instrumentalcuknūyuṣyā cuknūyuṣībhyām cuknūyuṣībhiḥ
Dativecuknūyuṣyai cuknūyuṣībhyām cuknūyuṣībhyaḥ
Ablativecuknūyuṣyāḥ cuknūyuṣībhyām cuknūyuṣībhyaḥ
Genitivecuknūyuṣyāḥ cuknūyuṣyoḥ cuknūyuṣīṇām
Locativecuknūyuṣyām cuknūyuṣyoḥ cuknūyuṣīṣu

Compound cuknūyuṣi - cuknūyuṣī -

Adverb -cuknūyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria