Declension table of ?cuknūyāna

Deva

NeuterSingularDualPlural
Nominativecuknūyānam cuknūyāne cuknūyānāni
Vocativecuknūyāna cuknūyāne cuknūyānāni
Accusativecuknūyānam cuknūyāne cuknūyānāni
Instrumentalcuknūyānena cuknūyānābhyām cuknūyānaiḥ
Dativecuknūyānāya cuknūyānābhyām cuknūyānebhyaḥ
Ablativecuknūyānāt cuknūyānābhyām cuknūyānebhyaḥ
Genitivecuknūyānasya cuknūyānayoḥ cuknūyānānām
Locativecuknūyāne cuknūyānayoḥ cuknūyāneṣu

Compound cuknūyāna -

Adverb -cuknūyānam -cuknūyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria