Declension table of ?knūyitavyā

Deva

FeminineSingularDualPlural
Nominativeknūyitavyā knūyitavye knūyitavyāḥ
Vocativeknūyitavye knūyitavye knūyitavyāḥ
Accusativeknūyitavyām knūyitavye knūyitavyāḥ
Instrumentalknūyitavyayā knūyitavyābhyām knūyitavyābhiḥ
Dativeknūyitavyāyai knūyitavyābhyām knūyitavyābhyaḥ
Ablativeknūyitavyāyāḥ knūyitavyābhyām knūyitavyābhyaḥ
Genitiveknūyitavyāyāḥ knūyitavyayoḥ knūyitavyānām
Locativeknūyitavyāyām knūyitavyayoḥ knūyitavyāsu

Adverb -knūyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria