Declension table of ?knūyitavya

Deva

NeuterSingularDualPlural
Nominativeknūyitavyam knūyitavye knūyitavyāni
Vocativeknūyitavya knūyitavye knūyitavyāni
Accusativeknūyitavyam knūyitavye knūyitavyāni
Instrumentalknūyitavyena knūyitavyābhyām knūyitavyaiḥ
Dativeknūyitavyāya knūyitavyābhyām knūyitavyebhyaḥ
Ablativeknūyitavyāt knūyitavyābhyām knūyitavyebhyaḥ
Genitiveknūyitavyasya knūyitavyayoḥ knūyitavyānām
Locativeknūyitavye knūyitavyayoḥ knūyitavyeṣu

Compound knūyitavya -

Adverb -knūyitavyam -knūyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria