Declension table of ?knūyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeknūyiṣyamāṇā knūyiṣyamāṇe knūyiṣyamāṇāḥ
Vocativeknūyiṣyamāṇe knūyiṣyamāṇe knūyiṣyamāṇāḥ
Accusativeknūyiṣyamāṇām knūyiṣyamāṇe knūyiṣyamāṇāḥ
Instrumentalknūyiṣyamāṇayā knūyiṣyamāṇābhyām knūyiṣyamāṇābhiḥ
Dativeknūyiṣyamāṇāyai knūyiṣyamāṇābhyām knūyiṣyamāṇābhyaḥ
Ablativeknūyiṣyamāṇāyāḥ knūyiṣyamāṇābhyām knūyiṣyamāṇābhyaḥ
Genitiveknūyiṣyamāṇāyāḥ knūyiṣyamāṇayoḥ knūyiṣyamāṇānām
Locativeknūyiṣyamāṇāyām knūyiṣyamāṇayoḥ knūyiṣyamāṇāsu

Adverb -knūyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria