Declension table of ?cuknūyvas

Deva

MasculineSingularDualPlural
Nominativecuknūyvān cuknūyvāṃsau cuknūyvāṃsaḥ
Vocativecuknūyvan cuknūyvāṃsau cuknūyvāṃsaḥ
Accusativecuknūyvāṃsam cuknūyvāṃsau cuknūyuṣaḥ
Instrumentalcuknūyuṣā cuknūyvadbhyām cuknūyvadbhiḥ
Dativecuknūyuṣe cuknūyvadbhyām cuknūyvadbhyaḥ
Ablativecuknūyuṣaḥ cuknūyvadbhyām cuknūyvadbhyaḥ
Genitivecuknūyuṣaḥ cuknūyuṣoḥ cuknūyuṣām
Locativecuknūyuṣi cuknūyuṣoḥ cuknūyvatsu

Compound cuknūyvat -

Adverb -cuknūyvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria