Declension table of ?knūyanīya

Deva

NeuterSingularDualPlural
Nominativeknūyanīyam knūyanīye knūyanīyāni
Vocativeknūyanīya knūyanīye knūyanīyāni
Accusativeknūyanīyam knūyanīye knūyanīyāni
Instrumentalknūyanīyena knūyanīyābhyām knūyanīyaiḥ
Dativeknūyanīyāya knūyanīyābhyām knūyanīyebhyaḥ
Ablativeknūyanīyāt knūyanīyābhyām knūyanīyebhyaḥ
Genitiveknūyanīyasya knūyanīyayoḥ knūyanīyānām
Locativeknūyanīye knūyanīyayoḥ knūyanīyeṣu

Compound knūyanīya -

Adverb -knūyanīyam -knūyanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria