Declension table of ?cuknūyāna

Deva

MasculineSingularDualPlural
Nominativecuknūyānaḥ cuknūyānau cuknūyānāḥ
Vocativecuknūyāna cuknūyānau cuknūyānāḥ
Accusativecuknūyānam cuknūyānau cuknūyānān
Instrumentalcuknūyānena cuknūyānābhyām cuknūyānaiḥ cuknūyānebhiḥ
Dativecuknūyānāya cuknūyānābhyām cuknūyānebhyaḥ
Ablativecuknūyānāt cuknūyānābhyām cuknūyānebhyaḥ
Genitivecuknūyānasya cuknūyānayoḥ cuknūyānānām
Locativecuknūyāne cuknūyānayoḥ cuknūyāneṣu

Compound cuknūyāna -

Adverb -cuknūyānam -cuknūyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria