Declension table of ?knūytavatī

Deva

FeminineSingularDualPlural
Nominativeknūytavatī knūytavatyau knūytavatyaḥ
Vocativeknūytavati knūytavatyau knūytavatyaḥ
Accusativeknūytavatīm knūytavatyau knūytavatīḥ
Instrumentalknūytavatyā knūytavatībhyām knūytavatībhiḥ
Dativeknūytavatyai knūytavatībhyām knūytavatībhyaḥ
Ablativeknūytavatyāḥ knūytavatībhyām knūytavatībhyaḥ
Genitiveknūytavatyāḥ knūytavatyoḥ knūytavatīnām
Locativeknūytavatyām knūytavatyoḥ knūytavatīṣu

Compound knūytavati - knūytavatī -

Adverb -knūytavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria