Declension table of ?knūyat

Deva

MasculineSingularDualPlural
Nominativeknūyan knūyantau knūyantaḥ
Vocativeknūyan knūyantau knūyantaḥ
Accusativeknūyantam knūyantau knūyataḥ
Instrumentalknūyatā knūyadbhyām knūyadbhiḥ
Dativeknūyate knūyadbhyām knūyadbhyaḥ
Ablativeknūyataḥ knūyadbhyām knūyadbhyaḥ
Genitiveknūyataḥ knūyatoḥ knūyatām
Locativeknūyati knūyatoḥ knūyatsu

Compound knūyat -

Adverb -knūyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria