Declension table of ?knūyat

Deva

NeuterSingularDualPlural
Nominativeknūyat knūyantī knūyatī knūyanti
Vocativeknūyat knūyantī knūyatī knūyanti
Accusativeknūyat knūyantī knūyatī knūyanti
Instrumentalknūyatā knūyadbhyām knūyadbhiḥ
Dativeknūyate knūyadbhyām knūyadbhyaḥ
Ablativeknūyataḥ knūyadbhyām knūyadbhyaḥ
Genitiveknūyataḥ knūyatoḥ knūyatām
Locativeknūyati knūyatoḥ knūyatsu

Adverb -knūyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria