Declension table of ?knūyantī

Deva

FeminineSingularDualPlural
Nominativeknūyantī knūyantyau knūyantyaḥ
Vocativeknūyanti knūyantyau knūyantyaḥ
Accusativeknūyantīm knūyantyau knūyantīḥ
Instrumentalknūyantyā knūyantībhyām knūyantībhiḥ
Dativeknūyantyai knūyantībhyām knūyantībhyaḥ
Ablativeknūyantyāḥ knūyantībhyām knūyantībhyaḥ
Genitiveknūyantyāḥ knūyantyoḥ knūyantīnām
Locativeknūyantyām knūyantyoḥ knūyantīṣu

Compound knūyanti - knūyantī -

Adverb -knūyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria