Conjugation tables of ?kṣīj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkṣījāmi kṣījāvaḥ kṣījāmaḥ
Secondkṣījasi kṣījathaḥ kṣījatha
Thirdkṣījati kṣījataḥ kṣījanti


MiddleSingularDualPlural
Firstkṣīje kṣījāvahe kṣījāmahe
Secondkṣījase kṣījethe kṣījadhve
Thirdkṣījate kṣījete kṣījante


PassiveSingularDualPlural
Firstkṣījye kṣījyāvahe kṣījyāmahe
Secondkṣījyase kṣījyethe kṣījyadhve
Thirdkṣījyate kṣījyete kṣījyante


Imperfect

ActiveSingularDualPlural
Firstakṣījam akṣījāva akṣījāma
Secondakṣījaḥ akṣījatam akṣījata
Thirdakṣījat akṣījatām akṣījan


MiddleSingularDualPlural
Firstakṣīje akṣījāvahi akṣījāmahi
Secondakṣījathāḥ akṣījethām akṣījadhvam
Thirdakṣījata akṣījetām akṣījanta


PassiveSingularDualPlural
Firstakṣījye akṣījyāvahi akṣījyāmahi
Secondakṣījyathāḥ akṣījyethām akṣījyadhvam
Thirdakṣījyata akṣījyetām akṣījyanta


Optative

ActiveSingularDualPlural
Firstkṣījeyam kṣījeva kṣījema
Secondkṣījeḥ kṣījetam kṣījeta
Thirdkṣījet kṣījetām kṣījeyuḥ


MiddleSingularDualPlural
Firstkṣījeya kṣījevahi kṣījemahi
Secondkṣījethāḥ kṣījeyāthām kṣījedhvam
Thirdkṣījeta kṣījeyātām kṣījeran


PassiveSingularDualPlural
Firstkṣījyeya kṣījyevahi kṣījyemahi
Secondkṣījyethāḥ kṣījyeyāthām kṣījyedhvam
Thirdkṣījyeta kṣījyeyātām kṣījyeran


Imperative

ActiveSingularDualPlural
Firstkṣījāni kṣījāva kṣījāma
Secondkṣīja kṣījatam kṣījata
Thirdkṣījatu kṣījatām kṣījantu


MiddleSingularDualPlural
Firstkṣījai kṣījāvahai kṣījāmahai
Secondkṣījasva kṣījethām kṣījadhvam
Thirdkṣījatām kṣījetām kṣījantām


PassiveSingularDualPlural
Firstkṣījyai kṣījyāvahai kṣījyāmahai
Secondkṣījyasva kṣījyethām kṣījyadhvam
Thirdkṣījyatām kṣījyetām kṣījyantām


Future

ActiveSingularDualPlural
Firstkṣījiṣyāmi kṣījiṣyāvaḥ kṣījiṣyāmaḥ
Secondkṣījiṣyasi kṣījiṣyathaḥ kṣījiṣyatha
Thirdkṣījiṣyati kṣījiṣyataḥ kṣījiṣyanti


MiddleSingularDualPlural
Firstkṣījiṣye kṣījiṣyāvahe kṣījiṣyāmahe
Secondkṣījiṣyase kṣījiṣyethe kṣījiṣyadhve
Thirdkṣījiṣyate kṣījiṣyete kṣījiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṣījitāsmi kṣījitāsvaḥ kṣījitāsmaḥ
Secondkṣījitāsi kṣījitāsthaḥ kṣījitāstha
Thirdkṣījitā kṣījitārau kṣījitāraḥ


Perfect

ActiveSingularDualPlural
Firstcikṣīja cikṣījiva cikṣījima
Secondcikṣījitha cikṣījathuḥ cikṣīja
Thirdcikṣīja cikṣījatuḥ cikṣījuḥ


MiddleSingularDualPlural
Firstcikṣīje cikṣījivahe cikṣījimahe
Secondcikṣījiṣe cikṣījāthe cikṣījidhve
Thirdcikṣīje cikṣījāte cikṣījire


Benedictive

ActiveSingularDualPlural
Firstkṣījyāsam kṣījyāsva kṣījyāsma
Secondkṣījyāḥ kṣījyāstam kṣījyāsta
Thirdkṣījyāt kṣījyāstām kṣījyāsuḥ

Participles

Past Passive Participle
kṣīkta m. n. kṣīktā f.

Past Active Participle
kṣīktavat m. n. kṣīktavatī f.

Present Active Participle
kṣījat m. n. kṣījantī f.

Present Middle Participle
kṣījamāna m. n. kṣījamānā f.

Present Passive Participle
kṣījyamāna m. n. kṣījyamānā f.

Future Active Participle
kṣījiṣyat m. n. kṣījiṣyantī f.

Future Middle Participle
kṣījiṣyamāṇa m. n. kṣījiṣyamāṇā f.

Future Passive Participle
kṣījitavya m. n. kṣījitavyā f.

Future Passive Participle
kṣījya m. n. kṣījyā f.

Future Passive Participle
kṣījanīya m. n. kṣījanīyā f.

Perfect Active Participle
cikṣījvas m. n. cikṣījuṣī f.

Perfect Middle Participle
cikṣījāna m. n. cikṣījānā f.

Indeclinable forms

Infinitive
kṣījitum

Absolutive
kṣīktvā

Absolutive
-kṣījya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria