Declension table of ?cikṣījāna

Deva

MasculineSingularDualPlural
Nominativecikṣījānaḥ cikṣījānau cikṣījānāḥ
Vocativecikṣījāna cikṣījānau cikṣījānāḥ
Accusativecikṣījānam cikṣījānau cikṣījānān
Instrumentalcikṣījānena cikṣījānābhyām cikṣījānaiḥ cikṣījānebhiḥ
Dativecikṣījānāya cikṣījānābhyām cikṣījānebhyaḥ
Ablativecikṣījānāt cikṣījānābhyām cikṣījānebhyaḥ
Genitivecikṣījānasya cikṣījānayoḥ cikṣījānānām
Locativecikṣījāne cikṣījānayoḥ cikṣījāneṣu

Compound cikṣījāna -

Adverb -cikṣījānam -cikṣījānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria