Declension table of ?kṣījanīya

Deva

NeuterSingularDualPlural
Nominativekṣījanīyam kṣījanīye kṣījanīyāni
Vocativekṣījanīya kṣījanīye kṣījanīyāni
Accusativekṣījanīyam kṣījanīye kṣījanīyāni
Instrumentalkṣījanīyena kṣījanīyābhyām kṣījanīyaiḥ
Dativekṣījanīyāya kṣījanīyābhyām kṣījanīyebhyaḥ
Ablativekṣījanīyāt kṣījanīyābhyām kṣījanīyebhyaḥ
Genitivekṣījanīyasya kṣījanīyayoḥ kṣījanīyānām
Locativekṣījanīye kṣījanīyayoḥ kṣījanīyeṣu

Compound kṣījanīya -

Adverb -kṣījanīyam -kṣījanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria