Declension table of ?kṣījiṣyat

Deva

NeuterSingularDualPlural
Nominativekṣījiṣyat kṣījiṣyantī kṣījiṣyatī kṣījiṣyanti
Vocativekṣījiṣyat kṣījiṣyantī kṣījiṣyatī kṣījiṣyanti
Accusativekṣījiṣyat kṣījiṣyantī kṣījiṣyatī kṣījiṣyanti
Instrumentalkṣījiṣyatā kṣījiṣyadbhyām kṣījiṣyadbhiḥ
Dativekṣījiṣyate kṣījiṣyadbhyām kṣījiṣyadbhyaḥ
Ablativekṣījiṣyataḥ kṣījiṣyadbhyām kṣījiṣyadbhyaḥ
Genitivekṣījiṣyataḥ kṣījiṣyatoḥ kṣījiṣyatām
Locativekṣījiṣyati kṣījiṣyatoḥ kṣījiṣyatsu

Adverb -kṣījiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria