Declension table of ?kṣījitavya

Deva

NeuterSingularDualPlural
Nominativekṣījitavyam kṣījitavye kṣījitavyāni
Vocativekṣījitavya kṣījitavye kṣījitavyāni
Accusativekṣījitavyam kṣījitavye kṣījitavyāni
Instrumentalkṣījitavyena kṣījitavyābhyām kṣījitavyaiḥ
Dativekṣījitavyāya kṣījitavyābhyām kṣījitavyebhyaḥ
Ablativekṣījitavyāt kṣījitavyābhyām kṣījitavyebhyaḥ
Genitivekṣījitavyasya kṣījitavyayoḥ kṣījitavyānām
Locativekṣījitavye kṣījitavyayoḥ kṣījitavyeṣu

Compound kṣījitavya -

Adverb -kṣījitavyam -kṣījitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria