Declension table of ?kṣījiṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣījiṣyantī kṣījiṣyantyau kṣījiṣyantyaḥ
Vocativekṣījiṣyanti kṣījiṣyantyau kṣījiṣyantyaḥ
Accusativekṣījiṣyantīm kṣījiṣyantyau kṣījiṣyantīḥ
Instrumentalkṣījiṣyantyā kṣījiṣyantībhyām kṣījiṣyantībhiḥ
Dativekṣījiṣyantyai kṣījiṣyantībhyām kṣījiṣyantībhyaḥ
Ablativekṣījiṣyantyāḥ kṣījiṣyantībhyām kṣījiṣyantībhyaḥ
Genitivekṣījiṣyantyāḥ kṣījiṣyantyoḥ kṣījiṣyantīnām
Locativekṣījiṣyantyām kṣījiṣyantyoḥ kṣījiṣyantīṣu

Compound kṣījiṣyanti - kṣījiṣyantī -

Adverb -kṣījiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria