Declension table of ?kṣīkta

Deva

NeuterSingularDualPlural
Nominativekṣīktam kṣīkte kṣīktāni
Vocativekṣīkta kṣīkte kṣīktāni
Accusativekṣīktam kṣīkte kṣīktāni
Instrumentalkṣīktena kṣīktābhyām kṣīktaiḥ
Dativekṣīktāya kṣīktābhyām kṣīktebhyaḥ
Ablativekṣīktāt kṣīktābhyām kṣīktebhyaḥ
Genitivekṣīktasya kṣīktayoḥ kṣīktānām
Locativekṣīkte kṣīktayoḥ kṣīkteṣu

Compound kṣīkta -

Adverb -kṣīktam -kṣīktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria