Declension table of ?cikṣījvas

Deva

NeuterSingularDualPlural
Nominativecikṣījvat cikṣījuṣī cikṣījvāṃsi
Vocativecikṣījvat cikṣījuṣī cikṣījvāṃsi
Accusativecikṣījvat cikṣījuṣī cikṣījvāṃsi
Instrumentalcikṣījuṣā cikṣījvadbhyām cikṣījvadbhiḥ
Dativecikṣījuṣe cikṣījvadbhyām cikṣījvadbhyaḥ
Ablativecikṣījuṣaḥ cikṣījvadbhyām cikṣījvadbhyaḥ
Genitivecikṣījuṣaḥ cikṣījuṣoḥ cikṣījuṣām
Locativecikṣījuṣi cikṣījuṣoḥ cikṣījvatsu

Compound cikṣījvat -

Adverb -cikṣījvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria