Declension table of ?kṣīkta

Deva

MasculineSingularDualPlural
Nominativekṣīktaḥ kṣīktau kṣīktāḥ
Vocativekṣīkta kṣīktau kṣīktāḥ
Accusativekṣīktam kṣīktau kṣīktān
Instrumentalkṣīktena kṣīktābhyām kṣīktaiḥ kṣīktebhiḥ
Dativekṣīktāya kṣīktābhyām kṣīktebhyaḥ
Ablativekṣīktāt kṣīktābhyām kṣīktebhyaḥ
Genitivekṣīktasya kṣīktayoḥ kṣīktānām
Locativekṣīkte kṣīktayoḥ kṣīkteṣu

Compound kṣīkta -

Adverb -kṣīktam -kṣīktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria