Declension table of ?kṣījyamānā

Deva

FeminineSingularDualPlural
Nominativekṣījyamānā kṣījyamāne kṣījyamānāḥ
Vocativekṣījyamāne kṣījyamāne kṣījyamānāḥ
Accusativekṣījyamānām kṣījyamāne kṣījyamānāḥ
Instrumentalkṣījyamānayā kṣījyamānābhyām kṣījyamānābhiḥ
Dativekṣījyamānāyai kṣījyamānābhyām kṣījyamānābhyaḥ
Ablativekṣījyamānāyāḥ kṣījyamānābhyām kṣījyamānābhyaḥ
Genitivekṣījyamānāyāḥ kṣījyamānayoḥ kṣījyamānānām
Locativekṣījyamānāyām kṣījyamānayoḥ kṣījyamānāsu

Adverb -kṣījyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria