Declension table of ?kṣījya

Deva

NeuterSingularDualPlural
Nominativekṣījyam kṣījye kṣījyāni
Vocativekṣījya kṣījye kṣījyāni
Accusativekṣījyam kṣījye kṣījyāni
Instrumentalkṣījyena kṣījyābhyām kṣījyaiḥ
Dativekṣījyāya kṣījyābhyām kṣījyebhyaḥ
Ablativekṣījyāt kṣījyābhyām kṣījyebhyaḥ
Genitivekṣījyasya kṣījyayoḥ kṣījyānām
Locativekṣījye kṣījyayoḥ kṣījyeṣu

Compound kṣījya -

Adverb -kṣījyam -kṣījyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria