Declension table of ?kṣījat

Deva

MasculineSingularDualPlural
Nominativekṣījan kṣījantau kṣījantaḥ
Vocativekṣījan kṣījantau kṣījantaḥ
Accusativekṣījantam kṣījantau kṣījataḥ
Instrumentalkṣījatā kṣījadbhyām kṣījadbhiḥ
Dativekṣījate kṣījadbhyām kṣījadbhyaḥ
Ablativekṣījataḥ kṣījadbhyām kṣījadbhyaḥ
Genitivekṣījataḥ kṣījatoḥ kṣījatām
Locativekṣījati kṣījatoḥ kṣījatsu

Compound kṣījat -

Adverb -kṣījantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria