Declension table of ?kṣījamāna

Deva

NeuterSingularDualPlural
Nominativekṣījamānam kṣījamāne kṣījamānāni
Vocativekṣījamāna kṣījamāne kṣījamānāni
Accusativekṣījamānam kṣījamāne kṣījamānāni
Instrumentalkṣījamānena kṣījamānābhyām kṣījamānaiḥ
Dativekṣījamānāya kṣījamānābhyām kṣījamānebhyaḥ
Ablativekṣījamānāt kṣījamānābhyām kṣījamānebhyaḥ
Genitivekṣījamānasya kṣījamānayoḥ kṣījamānānām
Locativekṣījamāne kṣījamānayoḥ kṣījamāneṣu

Compound kṣījamāna -

Adverb -kṣījamānam -kṣījamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria