Conjugation tables of ?jyo

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstjyavāmi jyavāvaḥ jyavāmaḥ
Secondjyavasi jyavathaḥ jyavatha
Thirdjyavati jyavataḥ jyavanti


MiddleSingularDualPlural
Firstjyave jyavāvahe jyavāmahe
Secondjyavase jyavethe jyavadhve
Thirdjyavate jyavete jyavante


PassiveSingularDualPlural
Firstjyīye jyīyāvahe jyīyāmahe
Secondjyīyase jyīyethe jyīyadhve
Thirdjyīyate jyīyete jyīyante


Imperfect

ActiveSingularDualPlural
Firstajyavam ajyavāva ajyavāma
Secondajyavaḥ ajyavatam ajyavata
Thirdajyavat ajyavatām ajyavan


MiddleSingularDualPlural
Firstajyave ajyavāvahi ajyavāmahi
Secondajyavathāḥ ajyavethām ajyavadhvam
Thirdajyavata ajyavetām ajyavanta


PassiveSingularDualPlural
Firstajyīye ajyīyāvahi ajyīyāmahi
Secondajyīyathāḥ ajyīyethām ajyīyadhvam
Thirdajyīyata ajyīyetām ajyīyanta


Optative

ActiveSingularDualPlural
Firstjyaveyam jyaveva jyavema
Secondjyaveḥ jyavetam jyaveta
Thirdjyavet jyavetām jyaveyuḥ


MiddleSingularDualPlural
Firstjyaveya jyavevahi jyavemahi
Secondjyavethāḥ jyaveyāthām jyavedhvam
Thirdjyaveta jyaveyātām jyaveran


PassiveSingularDualPlural
Firstjyīyeya jyīyevahi jyīyemahi
Secondjyīyethāḥ jyīyeyāthām jyīyedhvam
Thirdjyīyeta jyīyeyātām jyīyeran


Imperative

ActiveSingularDualPlural
Firstjyavāni jyavāva jyavāma
Secondjyava jyavatam jyavata
Thirdjyavatu jyavatām jyavantu


MiddleSingularDualPlural
Firstjyavai jyavāvahai jyavāmahai
Secondjyavasva jyavethām jyavadhvam
Thirdjyavatām jyavetām jyavantām


PassiveSingularDualPlural
Firstjyīyai jyīyāvahai jyīyāmahai
Secondjyīyasva jyīyethām jyīyadhvam
Thirdjyīyatām jyīyetām jyīyantām


Future

ActiveSingularDualPlural
Firstjyoṣyāmi jyoṣyāvaḥ jyoṣyāmaḥ
Secondjyoṣyasi jyoṣyathaḥ jyoṣyatha
Thirdjyoṣyati jyoṣyataḥ jyoṣyanti


MiddleSingularDualPlural
Firstjyoṣye jyoṣyāvahe jyoṣyāmahe
Secondjyoṣyase jyoṣyethe jyoṣyadhve
Thirdjyoṣyate jyoṣyete jyoṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjyātāsmi jyātāsvaḥ jyātāsmaḥ
Secondjyātāsi jyātāsthaḥ jyātāstha
Thirdjyātā jyātārau jyātāraḥ


Perfect

ActiveSingularDualPlural
Firstjajyau jajyiva jajyima
Secondjajyitha jajyātha jajyathuḥ jajya
Thirdjajyau jajyatuḥ jajyuḥ


MiddleSingularDualPlural
Firstjajye jajyivahe jajyimahe
Secondjajyiṣe jajyāthe jajyidhve
Thirdjajye jajyāte jajyire


Benedictive

ActiveSingularDualPlural
Firstjyīyāsam jyīyāsva jyīyāsma
Secondjyīyāḥ jyīyāstam jyīyāsta
Thirdjyīyāt jyīyāstām jyīyāsuḥ

Participles

Past Passive Participle
jyīta m. n. jyītā f.

Past Active Participle
jyītavat m. n. jyītavatī f.

Present Active Participle
jyavat m. n. jyavantī f.

Present Middle Participle
jyavamāna m. n. jyavamānā f.

Present Passive Participle
jyīyamāna m. n. jyīyamānā f.

Future Active Participle
jyoṣyat m. n. jyoṣyantī f.

Future Middle Participle
jyoṣyamāṇa m. n. jyoṣyamāṇā f.

Future Passive Participle
jyātavya m. n. jyātavyā f.

Future Passive Participle
jyeya m. n. jyeyā f.

Future Passive Participle
jyavanīya m. n. jyavanīyā f.

Perfect Active Participle
jajyivas m. n. jajyuṣī f.

Perfect Middle Participle
jajyāna m. n. jajyānā f.

Indeclinable forms

Infinitive
jyātum

Absolutive
jyītvā

Absolutive
-jyīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria