Declension table of ?jyavat

Deva

MasculineSingularDualPlural
Nominativejyavan jyavantau jyavantaḥ
Vocativejyavan jyavantau jyavantaḥ
Accusativejyavantam jyavantau jyavataḥ
Instrumentaljyavatā jyavadbhyām jyavadbhiḥ
Dativejyavate jyavadbhyām jyavadbhyaḥ
Ablativejyavataḥ jyavadbhyām jyavadbhyaḥ
Genitivejyavataḥ jyavatoḥ jyavatām
Locativejyavati jyavatoḥ jyavatsu

Compound jyavat -

Adverb -jyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria