Declension table of ?jyīyamāna

Deva

MasculineSingularDualPlural
Nominativejyīyamānaḥ jyīyamānau jyīyamānāḥ
Vocativejyīyamāna jyīyamānau jyīyamānāḥ
Accusativejyīyamānam jyīyamānau jyīyamānān
Instrumentaljyīyamānena jyīyamānābhyām jyīyamānaiḥ jyīyamānebhiḥ
Dativejyīyamānāya jyīyamānābhyām jyīyamānebhyaḥ
Ablativejyīyamānāt jyīyamānābhyām jyīyamānebhyaḥ
Genitivejyīyamānasya jyīyamānayoḥ jyīyamānānām
Locativejyīyamāne jyīyamānayoḥ jyīyamāneṣu

Compound jyīyamāna -

Adverb -jyīyamānam -jyīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria