Declension table of ?jyātavyā

Deva

FeminineSingularDualPlural
Nominativejyātavyā jyātavye jyātavyāḥ
Vocativejyātavye jyātavye jyātavyāḥ
Accusativejyātavyām jyātavye jyātavyāḥ
Instrumentaljyātavyayā jyātavyābhyām jyātavyābhiḥ
Dativejyātavyāyai jyātavyābhyām jyātavyābhyaḥ
Ablativejyātavyāyāḥ jyātavyābhyām jyātavyābhyaḥ
Genitivejyātavyāyāḥ jyātavyayoḥ jyātavyānām
Locativejyātavyāyām jyātavyayoḥ jyātavyāsu

Adverb -jyātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria