Declension table of ?jajyivas

Deva

MasculineSingularDualPlural
Nominativejajyivān jajyivāṃsau jajyivāṃsaḥ
Vocativejajyivan jajyivāṃsau jajyivāṃsaḥ
Accusativejajyivāṃsam jajyivāṃsau jajyuṣaḥ
Instrumentaljajyuṣā jajyivadbhyām jajyivadbhiḥ
Dativejajyuṣe jajyivadbhyām jajyivadbhyaḥ
Ablativejajyuṣaḥ jajyivadbhyām jajyivadbhyaḥ
Genitivejajyuṣaḥ jajyuṣoḥ jajyuṣām
Locativejajyuṣi jajyuṣoḥ jajyivatsu

Compound jajyivat -

Adverb -jajyivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria