Declension table of ?jyīyamāna

Deva

NeuterSingularDualPlural
Nominativejyīyamānam jyīyamāne jyīyamānāni
Vocativejyīyamāna jyīyamāne jyīyamānāni
Accusativejyīyamānam jyīyamāne jyīyamānāni
Instrumentaljyīyamānena jyīyamānābhyām jyīyamānaiḥ
Dativejyīyamānāya jyīyamānābhyām jyīyamānebhyaḥ
Ablativejyīyamānāt jyīyamānābhyām jyīyamānebhyaḥ
Genitivejyīyamānasya jyīyamānayoḥ jyīyamānānām
Locativejyīyamāne jyīyamānayoḥ jyīyamāneṣu

Compound jyīyamāna -

Adverb -jyīyamānam -jyīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria