Declension table of ?jajyāna

Deva

MasculineSingularDualPlural
Nominativejajyānaḥ jajyānau jajyānāḥ
Vocativejajyāna jajyānau jajyānāḥ
Accusativejajyānam jajyānau jajyānān
Instrumentaljajyānena jajyānābhyām jajyānaiḥ jajyānebhiḥ
Dativejajyānāya jajyānābhyām jajyānebhyaḥ
Ablativejajyānāt jajyānābhyām jajyānebhyaḥ
Genitivejajyānasya jajyānayoḥ jajyānānām
Locativejajyāne jajyānayoḥ jajyāneṣu

Compound jajyāna -

Adverb -jajyānam -jajyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria