Declension table of ?jyavat

Deva

NeuterSingularDualPlural
Nominativejyavat jyavantī jyavatī jyavanti
Vocativejyavat jyavantī jyavatī jyavanti
Accusativejyavat jyavantī jyavatī jyavanti
Instrumentaljyavatā jyavadbhyām jyavadbhiḥ
Dativejyavate jyavadbhyām jyavadbhyaḥ
Ablativejyavataḥ jyavadbhyām jyavadbhyaḥ
Genitivejyavataḥ jyavatoḥ jyavatām
Locativejyavati jyavatoḥ jyavatsu

Adverb -jyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria