तिङन्तावली ?ज्यो

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमज्यवति ज्यवतः ज्यवन्ति
मध्यमज्यवसि ज्यवथः ज्यवथ
उत्तमज्यवामि ज्यवावः ज्यवामः


आत्मनेपदेएकद्विबहु
प्रथमज्यवते ज्यवेते ज्यवन्ते
मध्यमज्यवसे ज्यवेथे ज्यवध्वे
उत्तमज्यवे ज्यवावहे ज्यवामहे


कर्मणिएकद्विबहु
प्रथमज्यीयते ज्यीयेते ज्यीयन्ते
मध्यमज्यीयसे ज्यीयेथे ज्यीयध्वे
उत्तमज्यीये ज्यीयावहे ज्यीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअज्यवत् अज्यवताम् अज्यवन्
मध्यमअज्यवः अज्यवतम् अज्यवत
उत्तमअज्यवम् अज्यवाव अज्यवाम


आत्मनेपदेएकद्विबहु
प्रथमअज्यवत अज्यवेताम् अज्यवन्त
मध्यमअज्यवथाः अज्यवेथाम् अज्यवध्वम्
उत्तमअज्यवे अज्यवावहि अज्यवामहि


कर्मणिएकद्विबहु
प्रथमअज्यीयत अज्यीयेताम् अज्यीयन्त
मध्यमअज्यीयथाः अज्यीयेथाम् अज्यीयध्वम्
उत्तमअज्यीये अज्यीयावहि अज्यीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमज्यवेत् ज्यवेताम् ज्यवेयुः
मध्यमज्यवेः ज्यवेतम् ज्यवेत
उत्तमज्यवेयम् ज्यवेव ज्यवेम


आत्मनेपदेएकद्विबहु
प्रथमज्यवेत ज्यवेयाताम् ज्यवेरन्
मध्यमज्यवेथाः ज्यवेयाथाम् ज्यवेध्वम्
उत्तमज्यवेय ज्यवेवहि ज्यवेमहि


कर्मणिएकद्विबहु
प्रथमज्यीयेत ज्यीयेयाताम् ज्यीयेरन्
मध्यमज्यीयेथाः ज्यीयेयाथाम् ज्यीयेध्वम्
उत्तमज्यीयेय ज्यीयेवहि ज्यीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमज्यवतु ज्यवताम् ज्यवन्तु
मध्यमज्यव ज्यवतम् ज्यवत
उत्तमज्यवानि ज्यवाव ज्यवाम


आत्मनेपदेएकद्विबहु
प्रथमज्यवताम् ज्यवेताम् ज्यवन्ताम्
मध्यमज्यवस्व ज्यवेथाम् ज्यवध्वम्
उत्तमज्यवै ज्यवावहै ज्यवामहै


कर्मणिएकद्विबहु
प्रथमज्यीयताम् ज्यीयेताम् ज्यीयन्ताम्
मध्यमज्यीयस्व ज्यीयेथाम् ज्यीयध्वम्
उत्तमज्यीयै ज्यीयावहै ज्यीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमज्योष्यति ज्योष्यतः ज्योष्यन्ति
मध्यमज्योष्यसि ज्योष्यथः ज्योष्यथ
उत्तमज्योष्यामि ज्योष्यावः ज्योष्यामः


आत्मनेपदेएकद्विबहु
प्रथमज्योष्यते ज्योष्येते ज्योष्यन्ते
मध्यमज्योष्यसे ज्योष्येथे ज्योष्यध्वे
उत्तमज्योष्ये ज्योष्यावहे ज्योष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमज्याता ज्यातारौ ज्यातारः
मध्यमज्यातासि ज्यातास्थः ज्यातास्थ
उत्तमज्यातास्मि ज्यातास्वः ज्यातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजज्यौ जज्यतुः जज्युः
मध्यमजज्यिथ जज्याथ जज्यथुः जज्य
उत्तमजज्यौ जज्यिव जज्यिम


आत्मनेपदेएकद्विबहु
प्रथमजज्ये जज्याते जज्यिरे
मध्यमजज्यिषे जज्याथे जज्यिध्वे
उत्तमजज्ये जज्यिवहे जज्यिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमज्यीयात् ज्यीयास्ताम् ज्यीयासुः
मध्यमज्यीयाः ज्यीयास्तम् ज्यीयास्त
उत्तमज्यीयासम् ज्यीयास्व ज्यीयास्म

कृदन्त

क्त
ज्यीत m. n. ज्यीता f.

क्तवतु
ज्यीतवत् m. n. ज्यीतवती f.

शतृ
ज्यवत् m. n. ज्यवन्ती f.

शानच्
ज्यवमान m. n. ज्यवमाना f.

शानच् कर्मणि
ज्यीयमान m. n. ज्यीयमाना f.

लुडादेश पर
ज्योष्यत् m. n. ज्योष्यन्ती f.

लुडादेश आत्म
ज्योष्यमाण m. n. ज्योष्यमाणा f.

तव्य
ज्यातव्य m. n. ज्यातव्या f.

यत्
ज्येय m. n. ज्येया f.

अनीयर्
ज्यवनीय m. n. ज्यवनीया f.

लिडादेश पर
जज्यिवस् m. n. जज्युषी f.

लिडादेश आत्म
जज्यान m. n. जज्याना f.

अव्यय

तुमुन्
ज्यातुम्

क्त्वा
ज्यीत्वा

ल्यप्
॰ज्यीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria