Declension table of ?jyavamāna

Deva

NeuterSingularDualPlural
Nominativejyavamānam jyavamāne jyavamānāni
Vocativejyavamāna jyavamāne jyavamānāni
Accusativejyavamānam jyavamāne jyavamānāni
Instrumentaljyavamānena jyavamānābhyām jyavamānaiḥ
Dativejyavamānāya jyavamānābhyām jyavamānebhyaḥ
Ablativejyavamānāt jyavamānābhyām jyavamānebhyaḥ
Genitivejyavamānasya jyavamānayoḥ jyavamānānām
Locativejyavamāne jyavamānayoḥ jyavamāneṣu

Compound jyavamāna -

Adverb -jyavamānam -jyavamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria