Declension table of ?jyavamāna

Deva

MasculineSingularDualPlural
Nominativejyavamānaḥ jyavamānau jyavamānāḥ
Vocativejyavamāna jyavamānau jyavamānāḥ
Accusativejyavamānam jyavamānau jyavamānān
Instrumentaljyavamānena jyavamānābhyām jyavamānaiḥ jyavamānebhiḥ
Dativejyavamānāya jyavamānābhyām jyavamānebhyaḥ
Ablativejyavamānāt jyavamānābhyām jyavamānebhyaḥ
Genitivejyavamānasya jyavamānayoḥ jyavamānānām
Locativejyavamāne jyavamānayoḥ jyavamāneṣu

Compound jyavamāna -

Adverb -jyavamānam -jyavamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria