Declension table of ?jyoṣyat

Deva

NeuterSingularDualPlural
Nominativejyoṣyat jyoṣyantī jyoṣyatī jyoṣyanti
Vocativejyoṣyat jyoṣyantī jyoṣyatī jyoṣyanti
Accusativejyoṣyat jyoṣyantī jyoṣyatī jyoṣyanti
Instrumentaljyoṣyatā jyoṣyadbhyām jyoṣyadbhiḥ
Dativejyoṣyate jyoṣyadbhyām jyoṣyadbhyaḥ
Ablativejyoṣyataḥ jyoṣyadbhyām jyoṣyadbhyaḥ
Genitivejyoṣyataḥ jyoṣyatoḥ jyoṣyatām
Locativejyoṣyati jyoṣyatoḥ jyoṣyatsu

Adverb -jyoṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria