Declension table of ?jyoṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejyoṣyamāṇā jyoṣyamāṇe jyoṣyamāṇāḥ
Vocativejyoṣyamāṇe jyoṣyamāṇe jyoṣyamāṇāḥ
Accusativejyoṣyamāṇām jyoṣyamāṇe jyoṣyamāṇāḥ
Instrumentaljyoṣyamāṇayā jyoṣyamāṇābhyām jyoṣyamāṇābhiḥ
Dativejyoṣyamāṇāyai jyoṣyamāṇābhyām jyoṣyamāṇābhyaḥ
Ablativejyoṣyamāṇāyāḥ jyoṣyamāṇābhyām jyoṣyamāṇābhyaḥ
Genitivejyoṣyamāṇāyāḥ jyoṣyamāṇayoḥ jyoṣyamāṇānām
Locativejyoṣyamāṇāyām jyoṣyamāṇayoḥ jyoṣyamāṇāsu

Adverb -jyoṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria