Conjugation tables of ?hoḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthoḍāmi hoḍāvaḥ hoḍāmaḥ
Secondhoḍasi hoḍathaḥ hoḍatha
Thirdhoḍati hoḍataḥ hoḍanti


MiddleSingularDualPlural
Firsthoḍe hoḍāvahe hoḍāmahe
Secondhoḍase hoḍethe hoḍadhve
Thirdhoḍate hoḍete hoḍante


PassiveSingularDualPlural
Firsthoḍye hoḍyāvahe hoḍyāmahe
Secondhoḍyase hoḍyethe hoḍyadhve
Thirdhoḍyate hoḍyete hoḍyante


Imperfect

ActiveSingularDualPlural
Firstahoḍam ahoḍāva ahoḍāma
Secondahoḍaḥ ahoḍatam ahoḍata
Thirdahoḍat ahoḍatām ahoḍan


MiddleSingularDualPlural
Firstahoḍe ahoḍāvahi ahoḍāmahi
Secondahoḍathāḥ ahoḍethām ahoḍadhvam
Thirdahoḍata ahoḍetām ahoḍanta


PassiveSingularDualPlural
Firstahoḍye ahoḍyāvahi ahoḍyāmahi
Secondahoḍyathāḥ ahoḍyethām ahoḍyadhvam
Thirdahoḍyata ahoḍyetām ahoḍyanta


Optative

ActiveSingularDualPlural
Firsthoḍeyam hoḍeva hoḍema
Secondhoḍeḥ hoḍetam hoḍeta
Thirdhoḍet hoḍetām hoḍeyuḥ


MiddleSingularDualPlural
Firsthoḍeya hoḍevahi hoḍemahi
Secondhoḍethāḥ hoḍeyāthām hoḍedhvam
Thirdhoḍeta hoḍeyātām hoḍeran


PassiveSingularDualPlural
Firsthoḍyeya hoḍyevahi hoḍyemahi
Secondhoḍyethāḥ hoḍyeyāthām hoḍyedhvam
Thirdhoḍyeta hoḍyeyātām hoḍyeran


Imperative

ActiveSingularDualPlural
Firsthoḍāni hoḍāva hoḍāma
Secondhoḍa hoḍatam hoḍata
Thirdhoḍatu hoḍatām hoḍantu


MiddleSingularDualPlural
Firsthoḍai hoḍāvahai hoḍāmahai
Secondhoḍasva hoḍethām hoḍadhvam
Thirdhoḍatām hoḍetām hoḍantām


PassiveSingularDualPlural
Firsthoḍyai hoḍyāvahai hoḍyāmahai
Secondhoḍyasva hoḍyethām hoḍyadhvam
Thirdhoḍyatām hoḍyetām hoḍyantām


Future

ActiveSingularDualPlural
Firsthoḍiṣyāmi hoḍiṣyāvaḥ hoḍiṣyāmaḥ
Secondhoḍiṣyasi hoḍiṣyathaḥ hoḍiṣyatha
Thirdhoḍiṣyati hoḍiṣyataḥ hoḍiṣyanti


MiddleSingularDualPlural
Firsthoḍiṣye hoḍiṣyāvahe hoḍiṣyāmahe
Secondhoḍiṣyase hoḍiṣyethe hoḍiṣyadhve
Thirdhoḍiṣyate hoḍiṣyete hoḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthoḍitāsmi hoḍitāsvaḥ hoḍitāsmaḥ
Secondhoḍitāsi hoḍitāsthaḥ hoḍitāstha
Thirdhoḍitā hoḍitārau hoḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstjahoḍa jahoḍiva jahoḍima
Secondjahoḍitha jahoḍathuḥ jahoḍa
Thirdjahoḍa jahoḍatuḥ jahoḍuḥ


MiddleSingularDualPlural
Firstjahoḍe jahoḍivahe jahoḍimahe
Secondjahoḍiṣe jahoḍāthe jahoḍidhve
Thirdjahoḍe jahoḍāte jahoḍire


Benedictive

ActiveSingularDualPlural
Firsthoḍyāsam hoḍyāsva hoḍyāsma
Secondhoḍyāḥ hoḍyāstam hoḍyāsta
Thirdhoḍyāt hoḍyāstām hoḍyāsuḥ

Participles

Past Passive Participle
hoṭṭa m. n. hoṭṭā f.

Past Active Participle
hoṭṭavat m. n. hoṭṭavatī f.

Present Active Participle
hoḍat m. n. hoḍantī f.

Present Middle Participle
hoḍamāna m. n. hoḍamānā f.

Present Passive Participle
hoḍyamāna m. n. hoḍyamānā f.

Future Active Participle
hoḍiṣyat m. n. hoḍiṣyantī f.

Future Middle Participle
hoḍiṣyamāṇa m. n. hoḍiṣyamāṇā f.

Future Passive Participle
hoḍitavya m. n. hoḍitavyā f.

Future Passive Participle
hoḍya m. n. hoḍyā f.

Future Passive Participle
hoḍanīya m. n. hoḍanīyā f.

Perfect Active Participle
jahoḍvas m. n. jahoḍuṣī f.

Perfect Middle Participle
jahoḍāna m. n. jahoḍānā f.

Indeclinable forms

Infinitive
hoḍitum

Absolutive
hoṭṭvā

Absolutive
-hoḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria