Declension table of ?hoḍamāna

Deva

MasculineSingularDualPlural
Nominativehoḍamānaḥ hoḍamānau hoḍamānāḥ
Vocativehoḍamāna hoḍamānau hoḍamānāḥ
Accusativehoḍamānam hoḍamānau hoḍamānān
Instrumentalhoḍamānena hoḍamānābhyām hoḍamānaiḥ hoḍamānebhiḥ
Dativehoḍamānāya hoḍamānābhyām hoḍamānebhyaḥ
Ablativehoḍamānāt hoḍamānābhyām hoḍamānebhyaḥ
Genitivehoḍamānasya hoḍamānayoḥ hoḍamānānām
Locativehoḍamāne hoḍamānayoḥ hoḍamāneṣu

Compound hoḍamāna -

Adverb -hoḍamānam -hoḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria