Declension table of ?hoḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativehoḍiṣyantī hoḍiṣyantyau hoḍiṣyantyaḥ
Vocativehoḍiṣyanti hoḍiṣyantyau hoḍiṣyantyaḥ
Accusativehoḍiṣyantīm hoḍiṣyantyau hoḍiṣyantīḥ
Instrumentalhoḍiṣyantyā hoḍiṣyantībhyām hoḍiṣyantībhiḥ
Dativehoḍiṣyantyai hoḍiṣyantībhyām hoḍiṣyantībhyaḥ
Ablativehoḍiṣyantyāḥ hoḍiṣyantībhyām hoḍiṣyantībhyaḥ
Genitivehoḍiṣyantyāḥ hoḍiṣyantyoḥ hoḍiṣyantīnām
Locativehoḍiṣyantyām hoḍiṣyantyoḥ hoḍiṣyantīṣu

Compound hoḍiṣyanti - hoḍiṣyantī -

Adverb -hoḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria