Declension table of ?hoṭṭa

Deva

MasculineSingularDualPlural
Nominativehoṭṭaḥ hoṭṭau hoṭṭāḥ
Vocativehoṭṭa hoṭṭau hoṭṭāḥ
Accusativehoṭṭam hoṭṭau hoṭṭān
Instrumentalhoṭṭena hoṭṭābhyām hoṭṭaiḥ hoṭṭebhiḥ
Dativehoṭṭāya hoṭṭābhyām hoṭṭebhyaḥ
Ablativehoṭṭāt hoṭṭābhyām hoṭṭebhyaḥ
Genitivehoṭṭasya hoṭṭayoḥ hoṭṭānām
Locativehoṭṭe hoṭṭayoḥ hoṭṭeṣu

Compound hoṭṭa -

Adverb -hoṭṭam -hoṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria