Declension table of ?hoḍantī

Deva

FeminineSingularDualPlural
Nominativehoḍantī hoḍantyau hoḍantyaḥ
Vocativehoḍanti hoḍantyau hoḍantyaḥ
Accusativehoḍantīm hoḍantyau hoḍantīḥ
Instrumentalhoḍantyā hoḍantībhyām hoḍantībhiḥ
Dativehoḍantyai hoḍantībhyām hoḍantībhyaḥ
Ablativehoḍantyāḥ hoḍantībhyām hoḍantībhyaḥ
Genitivehoḍantyāḥ hoḍantyoḥ hoḍantīnām
Locativehoḍantyām hoḍantyoḥ hoḍantīṣu

Compound hoḍanti - hoḍantī -

Adverb -hoḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria