Declension table of ?hoḍya

Deva

NeuterSingularDualPlural
Nominativehoḍyam hoḍye hoḍyāni
Vocativehoḍya hoḍye hoḍyāni
Accusativehoḍyam hoḍye hoḍyāni
Instrumentalhoḍyena hoḍyābhyām hoḍyaiḥ
Dativehoḍyāya hoḍyābhyām hoḍyebhyaḥ
Ablativehoḍyāt hoḍyābhyām hoḍyebhyaḥ
Genitivehoḍyasya hoḍyayoḥ hoḍyānām
Locativehoḍye hoḍyayoḥ hoḍyeṣu

Compound hoḍya -

Adverb -hoḍyam -hoḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria